सुबन्तावली ?श्लोकबद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लोकबद्धम् श्लोकबद्धे श्लोकबद्धानि
सम्बोधनम्श्लोकबद्ध श्लोकबद्धे श्लोकबद्धानि
द्वितीयाश्लोकबद्धम् श्लोकबद्धे श्लोकबद्धानि
तृतीयाश्लोकबद्धेन श्लोकबद्धाभ्याम् श्लोकबद्धैः
चतुर्थीश्लोकबद्धाय श्लोकबद्धाभ्याम् श्लोकबद्धेभ्यः
पञ्चमीश्लोकबद्धात् श्लोकबद्धाभ्याम् श्लोकबद्धेभ्यः
षष्ठीश्लोकबद्धस्य श्लोकबद्धयोः श्लोकबद्धानाम्
सप्तमीश्लोकबद्धे श्लोकबद्धयोः श्लोकबद्धेषु

समास श्लोकबद्ध

अव्यय ॰श्लोकबद्धम् ॰श्लोकबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria