Declension table of ?śliṣyat

Deva

MasculineSingularDualPlural
Nominativeśliṣyan śliṣyantau śliṣyantaḥ
Vocativeśliṣyan śliṣyantau śliṣyantaḥ
Accusativeśliṣyantam śliṣyantau śliṣyataḥ
Instrumentalśliṣyatā śliṣyadbhyām śliṣyadbhiḥ
Dativeśliṣyate śliṣyadbhyām śliṣyadbhyaḥ
Ablativeśliṣyataḥ śliṣyadbhyām śliṣyadbhyaḥ
Genitiveśliṣyataḥ śliṣyatoḥ śliṣyatām
Locativeśliṣyati śliṣyatoḥ śliṣyatsu

Compound śliṣyat -

Adverb -śliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria