Declension table of ?śliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśliṣyamāṇaḥ śliṣyamāṇau śliṣyamāṇāḥ
Vocativeśliṣyamāṇa śliṣyamāṇau śliṣyamāṇāḥ
Accusativeśliṣyamāṇam śliṣyamāṇau śliṣyamāṇān
Instrumentalśliṣyamāṇena śliṣyamāṇābhyām śliṣyamāṇaiḥ śliṣyamāṇebhiḥ
Dativeśliṣyamāṇāya śliṣyamāṇābhyām śliṣyamāṇebhyaḥ
Ablativeśliṣyamāṇāt śliṣyamāṇābhyām śliṣyamāṇebhyaḥ
Genitiveśliṣyamāṇasya śliṣyamāṇayoḥ śliṣyamāṇānām
Locativeśliṣyamāṇe śliṣyamāṇayoḥ śliṣyamāṇeṣu

Compound śliṣyamāṇa -

Adverb -śliṣyamāṇam -śliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria