Declension table of ?śliṣṭavat

Deva

NeuterSingularDualPlural
Nominativeśliṣṭavat śliṣṭavantī śliṣṭavatī śliṣṭavanti
Vocativeśliṣṭavat śliṣṭavantī śliṣṭavatī śliṣṭavanti
Accusativeśliṣṭavat śliṣṭavantī śliṣṭavatī śliṣṭavanti
Instrumentalśliṣṭavatā śliṣṭavadbhyām śliṣṭavadbhiḥ
Dativeśliṣṭavate śliṣṭavadbhyām śliṣṭavadbhyaḥ
Ablativeśliṣṭavataḥ śliṣṭavadbhyām śliṣṭavadbhyaḥ
Genitiveśliṣṭavataḥ śliṣṭavatoḥ śliṣṭavatām
Locativeśliṣṭavati śliṣṭavatoḥ śliṣṭavatsu

Adverb -śliṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria