Declension table of ?śliṣṭavat

Deva

MasculineSingularDualPlural
Nominativeśliṣṭavān śliṣṭavantau śliṣṭavantaḥ
Vocativeśliṣṭavan śliṣṭavantau śliṣṭavantaḥ
Accusativeśliṣṭavantam śliṣṭavantau śliṣṭavataḥ
Instrumentalśliṣṭavatā śliṣṭavadbhyām śliṣṭavadbhiḥ
Dativeśliṣṭavate śliṣṭavadbhyām śliṣṭavadbhyaḥ
Ablativeśliṣṭavataḥ śliṣṭavadbhyām śliṣṭavadbhyaḥ
Genitiveśliṣṭavataḥ śliṣṭavatoḥ śliṣṭavatām
Locativeśliṣṭavati śliṣṭavatoḥ śliṣṭavatsu

Compound śliṣṭavat -

Adverb -śliṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria