Declension table of śliṣṭa

Deva

NeuterSingularDualPlural
Nominativeśliṣṭam śliṣṭe śliṣṭāni
Vocativeśliṣṭa śliṣṭe śliṣṭāni
Accusativeśliṣṭam śliṣṭe śliṣṭāni
Instrumentalśliṣṭena śliṣṭābhyām śliṣṭaiḥ
Dativeśliṣṭāya śliṣṭābhyām śliṣṭebhyaḥ
Ablativeśliṣṭāt śliṣṭābhyām śliṣṭebhyaḥ
Genitiveśliṣṭasya śliṣṭayoḥ śliṣṭānām
Locativeśliṣṭe śliṣṭayoḥ śliṣṭeṣu

Compound śliṣṭa -

Adverb -śliṣṭam -śliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria