Declension table of śliṣṭa

Deva

MasculineSingularDualPlural
Nominativeśliṣṭaḥ śliṣṭau śliṣṭāḥ
Vocativeśliṣṭa śliṣṭau śliṣṭāḥ
Accusativeśliṣṭam śliṣṭau śliṣṭān
Instrumentalśliṣṭena śliṣṭābhyām śliṣṭaiḥ śliṣṭebhiḥ
Dativeśliṣṭāya śliṣṭābhyām śliṣṭebhyaḥ
Ablativeśliṣṭāt śliṣṭābhyām śliṣṭebhyaḥ
Genitiveśliṣṭasya śliṣṭayoḥ śliṣṭānām
Locativeśliṣṭe śliṣṭayoḥ śliṣṭeṣu

Compound śliṣṭa -

Adverb -śliṣṭam -śliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria