Declension table of ?ślekṣyat

Deva

NeuterSingularDualPlural
Nominativeślekṣyat ślekṣyantī ślekṣyatī ślekṣyanti
Vocativeślekṣyat ślekṣyantī ślekṣyatī ślekṣyanti
Accusativeślekṣyat ślekṣyantī ślekṣyatī ślekṣyanti
Instrumentalślekṣyatā ślekṣyadbhyām ślekṣyadbhiḥ
Dativeślekṣyate ślekṣyadbhyām ślekṣyadbhyaḥ
Ablativeślekṣyataḥ ślekṣyadbhyām ślekṣyadbhyaḥ
Genitiveślekṣyataḥ ślekṣyatoḥ ślekṣyatām
Locativeślekṣyati ślekṣyatoḥ ślekṣyatsu

Adverb -ślekṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria