Declension table of ?ślekṣyat

Deva

MasculineSingularDualPlural
Nominativeślekṣyan ślekṣyantau ślekṣyantaḥ
Vocativeślekṣyan ślekṣyantau ślekṣyantaḥ
Accusativeślekṣyantam ślekṣyantau ślekṣyataḥ
Instrumentalślekṣyatā ślekṣyadbhyām ślekṣyadbhiḥ
Dativeślekṣyate ślekṣyadbhyām ślekṣyadbhyaḥ
Ablativeślekṣyataḥ ślekṣyadbhyām ślekṣyadbhyaḥ
Genitiveślekṣyataḥ ślekṣyatoḥ ślekṣyatām
Locativeślekṣyati ślekṣyatoḥ ślekṣyatsu

Compound ślekṣyat -

Adverb -ślekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria