Declension table of ?śleṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśleṣyamāṇaḥ śleṣyamāṇau śleṣyamāṇāḥ
Vocativeśleṣyamāṇa śleṣyamāṇau śleṣyamāṇāḥ
Accusativeśleṣyamāṇam śleṣyamāṇau śleṣyamāṇān
Instrumentalśleṣyamāṇena śleṣyamāṇābhyām śleṣyamāṇaiḥ śleṣyamāṇebhiḥ
Dativeśleṣyamāṇāya śleṣyamāṇābhyām śleṣyamāṇebhyaḥ
Ablativeśleṣyamāṇāt śleṣyamāṇābhyām śleṣyamāṇebhyaḥ
Genitiveśleṣyamāṇasya śleṣyamāṇayoḥ śleṣyamāṇānām
Locativeśleṣyamāṇe śleṣyamāṇayoḥ śleṣyamāṇeṣu

Compound śleṣyamāṇa -

Adverb -śleṣyamāṇam -śleṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria