सुबन्तावली ?श्लेष्मविनाशकृत्

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मविनाशकृत् श्लेष्मविनाशकृतौ श्लेष्मविनाशकृतः
सम्बोधनम्श्लेष्मविनाशकृत् श्लेष्मविनाशकृतौ श्लेष्मविनाशकृतः
द्वितीयाश्लेष्मविनाशकृतम् श्लेष्मविनाशकृतौ श्लेष्मविनाशकृतः
तृतीयाश्लेष्मविनाशकृता श्लेष्मविनाशकृद्भ्याम् श्लेष्मविनाशकृद्भिः
चतुर्थीश्लेष्मविनाशकृते श्लेष्मविनाशकृद्भ्याम् श्लेष्मविनाशकृद्भ्यः
पञ्चमीश्लेष्मविनाशकृतः श्लेष्मविनाशकृद्भ्याम् श्लेष्मविनाशकृद्भ्यः
षष्ठीश्लेष्मविनाशकृतः श्लेष्मविनाशकृतोः श्लेष्मविनाशकृताम्
सप्तमीश्लेष्मविनाशकृति श्लेष्मविनाशकृतोः श्लेष्मविनाशकृत्सु

समास श्लेष्मविनाशकृत्

अव्यय ॰श्लेष्मविनाशकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria