सुबन्तावली ?श्लेष्मसङ्घातज

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मसङ्घातजः श्लेष्मसङ्घातजौ श्लेष्मसङ्घातजाः
सम्बोधनम्श्लेष्मसङ्घातज श्लेष्मसङ्घातजौ श्लेष्मसङ्घातजाः
द्वितीयाश्लेष्मसङ्घातजम् श्लेष्मसङ्घातजौ श्लेष्मसङ्घातजान्
तृतीयाश्लेष्मसङ्घातजेन श्लेष्मसङ्घातजाभ्याम् श्लेष्मसङ्घातजैः श्लेष्मसङ्घातजेभिः
चतुर्थीश्लेष्मसङ्घातजाय श्लेष्मसङ्घातजाभ्याम् श्लेष्मसङ्घातजेभ्यः
पञ्चमीश्लेष्मसङ्घातजात् श्लेष्मसङ्घातजाभ्याम् श्लेष्मसङ्घातजेभ्यः
षष्ठीश्लेष्मसङ्घातजस्य श्लेष्मसङ्घातजयोः श्लेष्मसङ्घातजानाम्
सप्तमीश्लेष्मसङ्घातजे श्लेष्मसङ्घातजयोः श्लेष्मसङ्घातजेषु

समास श्लेष्मसङ्घातज

अव्यय ॰श्लेष्मसङ्घातजम् ॰श्लेष्मसङ्घातजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria