Declension table of śleṣman

Deva

MasculineSingularDualPlural
Nominativeśleṣmā śleṣmāṇau śleṣmāṇaḥ
Vocativeśleṣman śleṣmāṇau śleṣmāṇaḥ
Accusativeśleṣmāṇam śleṣmāṇau śleṣmaṇaḥ
Instrumentalśleṣmaṇā śleṣmabhyām śleṣmabhiḥ
Dativeśleṣmaṇe śleṣmabhyām śleṣmabhyaḥ
Ablativeśleṣmaṇaḥ śleṣmabhyām śleṣmabhyaḥ
Genitiveśleṣmaṇaḥ śleṣmaṇoḥ śleṣmaṇām
Locativeśleṣmaṇi śleṣmaṇoḥ śleṣmasu

Compound śleṣma -

Adverb -śleṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria