सुबन्तावली ?श्लेष्मलाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मला | श्लेष्मले | श्लेष्मलाः |
सम्बोधनम् | श्लेष्मले | श्लेष्मले | श्लेष्मलाः |
द्वितीया | श्लेष्मलाम् | श्लेष्मले | श्लेष्मलाः |
तृतीया | श्लेष्मलया | श्लेष्मलाभ्याम् | श्लेष्मलाभिः |
चतुर्थी | श्लेष्मलायै | श्लेष्मलाभ्याम् | श्लेष्मलाभ्यः |
पञ्चमी | श्लेष्मलायाः | श्लेष्मलाभ्याम् | श्लेष्मलाभ्यः |
षष्ठी | श्लेष्मलायाः | श्लेष्मलयोः | श्लेष्मलानाम् |
सप्तमी | श्लेष्मलायाम् | श्लेष्मलयोः | श्लेष्मलासु |