सुबन्तावली ?श्लेष्मल

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मलः श्लेष्मलौ श्लेष्मलाः
सम्बोधनम्श्लेष्मल श्लेष्मलौ श्लेष्मलाः
द्वितीयाश्लेष्मलम् श्लेष्मलौ श्लेष्मलान्
तृतीयाश्लेष्मलेन श्लेष्मलाभ्याम् श्लेष्मलैः श्लेष्मलेभिः
चतुर्थीश्लेष्मलाय श्लेष्मलाभ्याम् श्लेष्मलेभ्यः
पञ्चमीश्लेष्मलात् श्लेष्मलाभ्याम् श्लेष्मलेभ्यः
षष्ठीश्लेष्मलस्य श्लेष्मलयोः श्लेष्मलानाम्
सप्तमीश्लेष्मले श्लेष्मलयोः श्लेष्मलेषु

समास श्लेष्मल

अव्यय ॰श्लेष्मलम् ॰श्लेष्मलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria