सुबन्तावली श्लेष्मलRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मलः | श्लेष्मलौ | श्लेष्मलाः |
सम्बोधनम् | श्लेष्मल | श्लेष्मलौ | श्लेष्मलाः |
द्वितीया | श्लेष्मलम् | श्लेष्मलौ | श्लेष्मलान् |
तृतीया | श्लेष्मलेन | श्लेष्मलाभ्याम् | श्लेष्मलैः |
चतुर्थी | श्लेष्मलाय | श्लेष्मलाभ्याम् | श्लेष्मलेभ्यः |
पञ्चमी | श्लेष्मलात् | श्लेष्मलाभ्याम् | श्लेष्मलेभ्यः |
षष्ठी | श्लेष्मलस्य | श्लेष्मलयोः | श्लेष्मलानाम् |
सप्तमी | श्लेष्मले | श्लेष्मलयोः | श्लेष्मलेषु |