सुबन्तावली ?श्लेष्मकटाहक

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मकटाहकः श्लेष्मकटाहकौ श्लेष्मकटाहकाः
सम्बोधनम्श्लेष्मकटाहक श्लेष्मकटाहकौ श्लेष्मकटाहकाः
द्वितीयाश्लेष्मकटाहकम् श्लेष्मकटाहकौ श्लेष्मकटाहकान्
तृतीयाश्लेष्मकटाहकेन श्लेष्मकटाहकाभ्याम् श्लेष्मकटाहकैः श्लेष्मकटाहकेभिः
चतुर्थीश्लेष्मकटाहकाय श्लेष्मकटाहकाभ्याम् श्लेष्मकटाहकेभ्यः
पञ्चमीश्लेष्मकटाहकात् श्लेष्मकटाहकाभ्याम् श्लेष्मकटाहकेभ्यः
षष्ठीश्लेष्मकटाहकस्य श्लेष्मकटाहकयोः श्लेष्मकटाहकानाम्
सप्तमीश्लेष्मकटाहके श्लेष्मकटाहकयोः श्लेष्मकटाहकेषु

समास श्लेष्मकटाहक

अव्यय ॰श्लेष्मकटाहकम् ॰श्लेष्मकटाहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria