Declension table of ?śleṣmajvara

Deva

MasculineSingularDualPlural
Nominativeśleṣmajvaraḥ śleṣmajvarau śleṣmajvarāḥ
Vocativeśleṣmajvara śleṣmajvarau śleṣmajvarāḥ
Accusativeśleṣmajvaram śleṣmajvarau śleṣmajvarān
Instrumentalśleṣmajvareṇa śleṣmajvarābhyām śleṣmajvaraiḥ śleṣmajvarebhiḥ
Dativeśleṣmajvarāya śleṣmajvarābhyām śleṣmajvarebhyaḥ
Ablativeśleṣmajvarāt śleṣmajvarābhyām śleṣmajvarebhyaḥ
Genitiveśleṣmajvarasya śleṣmajvarayoḥ śleṣmajvarāṇām
Locativeśleṣmajvare śleṣmajvarayoḥ śleṣmajvareṣu

Compound śleṣmajvara -

Adverb -śleṣmajvaram -śleṣmajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria