Declension table of śleṣmajvara

Deva

MasculineSingularDualPlural
Nominativeśleṣmajvaraḥ śleṣmajvarau śleṣmajvarāḥ
Vocativeśleṣmajvara śleṣmajvarau śleṣmajvarāḥ
Accusativeśleṣmajvaram śleṣmajvarau śleṣmajvarān
Instrumentalśleṣmajvareṇa śleṣmajvarābhyām śleṣmajvaraiḥ
Dativeśleṣmajvarāya śleṣmajvarābhyām śleṣmajvarebhyaḥ
Ablativeśleṣmajvarāt śleṣmajvarābhyām śleṣmajvarebhyaḥ
Genitiveśleṣmajvarasya śleṣmajvarayoḥ śleṣmajvarāṇām
Locativeśleṣmajvare śleṣmajvarayoḥ śleṣmajvareṣu

Compound śleṣmajvara -

Adverb -śleṣmajvaram -śleṣmajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria