सुबन्तावली ?श्लेष्महर

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्महरः श्लेष्महरौ श्लेष्महराः
सम्बोधनम्श्लेष्महर श्लेष्महरौ श्लेष्महराः
द्वितीयाश्लेष्महरम् श्लेष्महरौ श्लेष्महरान्
तृतीयाश्लेष्महरेण श्लेष्महराभ्याम् श्लेष्महरैः श्लेष्महरेभिः
चतुर्थीश्लेष्महराय श्लेष्महराभ्याम् श्लेष्महरेभ्यः
पञ्चमीश्लेष्महरात् श्लेष्महराभ्याम् श्लेष्महरेभ्यः
षष्ठीश्लेष्महरस्य श्लेष्महरयोः श्लेष्महराणाम्
सप्तमीश्लेष्महरे श्लेष्महरयोः श्लेष्महरेषु

समास श्लेष्महर

अव्यय ॰श्लेष्महरम् ॰श्लेष्महरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria