सुबन्तावली ?श्लेष्मगुल्म

Roma

पुमान्एकद्विबहु
प्रथमाश्लेष्मगुल्मः श्लेष्मगुल्मौ श्लेष्मगुल्माः
सम्बोधनम्श्लेष्मगुल्म श्लेष्मगुल्मौ श्लेष्मगुल्माः
द्वितीयाश्लेष्मगुल्मम् श्लेष्मगुल्मौ श्लेष्मगुल्मान्
तृतीयाश्लेष्मगुल्मेन श्लेष्मगुल्माभ्याम् श्लेष्मगुल्मैः श्लेष्मगुल्मेभिः
चतुर्थीश्लेष्मगुल्माय श्लेष्मगुल्माभ्याम् श्लेष्मगुल्मेभ्यः
पञ्चमीश्लेष्मगुल्मात् श्लेष्मगुल्माभ्याम् श्लेष्मगुल्मेभ्यः
षष्ठीश्लेष्मगुल्मस्य श्लेष्मगुल्मयोः श्लेष्मगुल्मानाम्
सप्तमीश्लेष्मगुल्मे श्लेष्मगुल्मयोः श्लेष्मगुल्मेषु

समास श्लेष्मगुल्म

अव्यय ॰श्लेष्मगुल्मम् ॰श्लेष्मगुल्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria