सुबन्तावली ?श्लेष्मभवRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मभवः | श्लेष्मभवौ | श्लेष्मभवाः |
सम्बोधनम् | श्लेष्मभव | श्लेष्मभवौ | श्लेष्मभवाः |
द्वितीया | श्लेष्मभवम् | श्लेष्मभवौ | श्लेष्मभवान् |
तृतीया | श्लेष्मभवेण | श्लेष्मभवाभ्याम् | श्लेष्मभवैः श्लेष्मभवेभिः |
चतुर्थी | श्लेष्मभवाय | श्लेष्मभवाभ्याम् | श्लेष्मभवेभ्यः |
पञ्चमी | श्लेष्मभवात् | श्लेष्मभवाभ्याम् | श्लेष्मभवेभ्यः |
षष्ठी | श्लेष्मभवस्य | श्लेष्मभवयोः | श्लेष्मभवाणाम् |
सप्तमी | श्लेष्मभवे | श्लेष्मभवयोः | श्लेष्मभवेषु |