सुबन्तावली श्लेष्मातुरRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लेष्मातुरम् | श्लेष्मातुरे | श्लेष्मातुराणि |
सम्बोधनम् | श्लेष्मातुर | श्लेष्मातुरे | श्लेष्मातुराणि |
द्वितीया | श्लेष्मातुरम् | श्लेष्मातुरे | श्लेष्मातुराणि |
तृतीया | श्लेष्मातुरेण | श्लेष्मातुराभ्याम् | श्लेष्मातुरैः |
चतुर्थी | श्लेष्मातुराय | श्लेष्मातुराभ्याम् | श्लेष्मातुरेभ्यः |
पञ्चमी | श्लेष्मातुरात् | श्लेष्मातुराभ्याम् | श्लेष्मातुरेभ्यः |
षष्ठी | श्लेष्मातुरस्य | श्लेष्मातुरयोः | श्लेष्मातुराणाम् |
सप्तमी | श्लेष्मातुरे | श्लेष्मातुरयोः | श्लेष्मातुरेषु |