सुबन्तावली ?श्लेष्मातकत्वच्

Roma

स्त्रीएकद्विबहु
प्रथमाश्लेष्मातकत्वक् श्लेष्मातकत्वचौ श्लेष्मातकत्वचः
सम्बोधनम्श्लेष्मातकत्वक् श्लेष्मातकत्वचौ श्लेष्मातकत्वचः
द्वितीयाश्लेष्मातकत्वचम् श्लेष्मातकत्वचौ श्लेष्मातकत्वचः
तृतीयाश्लेष्मातकत्वचा श्लेष्मातकत्वग्भ्याम् श्लेष्मातकत्वग्भिः
चतुर्थीश्लेष्मातकत्वचे श्लेष्मातकत्वग्भ्याम् श्लेष्मातकत्वग्भ्यः
पञ्चमीश्लेष्मातकत्वचः श्लेष्मातकत्वग्भ्याम् श्लेष्मातकत्वग्भ्यः
षष्ठीश्लेष्मातकत्वचः श्लेष्मातकत्वचोः श्लेष्मातकत्वचाम्
सप्तमीश्लेष्मातकत्वचि श्लेष्मातकत्वचोः श्लेष्मातकत्वक्षु

समास श्लेष्मातकत्वक्

अव्यय ॰श्लेष्मातकत्वक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria