सुबन्तावली ?श्लेष्मातकफल

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लेष्मातकफलम् श्लेष्मातकफले श्लेष्मातकफलानि
सम्बोधनम्श्लेष्मातकफल श्लेष्मातकफले श्लेष्मातकफलानि
द्वितीयाश्लेष्मातकफलम् श्लेष्मातकफले श्लेष्मातकफलानि
तृतीयाश्लेष्मातकफलेन श्लेष्मातकफलाभ्याम् श्लेष्मातकफलैः
चतुर्थीश्लेष्मातकफलाय श्लेष्मातकफलाभ्याम् श्लेष्मातकफलेभ्यः
पञ्चमीश्लेष्मातकफलात् श्लेष्मातकफलाभ्याम् श्लेष्मातकफलेभ्यः
षष्ठीश्लेष्मातकफलस्य श्लेष्मातकफलयोः श्लेष्मातकफलानाम्
सप्तमीश्लेष्मातकफले श्लेष्मातकफलयोः श्लेष्मातकफलेषु

समास श्लेष्मातकफल

अव्यय ॰श्लेष्मातकफलम् ॰श्लेष्मातकफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria