Declension table of śleṣmāntaka

Deva

MasculineSingularDualPlural
Nominativeśleṣmāntakaḥ śleṣmāntakau śleṣmāntakāḥ
Vocativeśleṣmāntaka śleṣmāntakau śleṣmāntakāḥ
Accusativeśleṣmāntakam śleṣmāntakau śleṣmāntakān
Instrumentalśleṣmāntakena śleṣmāntakābhyām śleṣmāntakaiḥ śleṣmāntakebhiḥ
Dativeśleṣmāntakāya śleṣmāntakābhyām śleṣmāntakebhyaḥ
Ablativeśleṣmāntakāt śleṣmāntakābhyām śleṣmāntakebhyaḥ
Genitiveśleṣmāntakasya śleṣmāntakayoḥ śleṣmāntakānām
Locativeśleṣmāntake śleṣmāntakayoḥ śleṣmāntakeṣu

Compound śleṣmāntaka -

Adverb -śleṣmāntakam -śleṣmāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria