Declension table of ?śleṣitavat

Deva

NeuterSingularDualPlural
Nominativeśleṣitavat śleṣitavantī śleṣitavatī śleṣitavanti
Vocativeśleṣitavat śleṣitavantī śleṣitavatī śleṣitavanti
Accusativeśleṣitavat śleṣitavantī śleṣitavatī śleṣitavanti
Instrumentalśleṣitavatā śleṣitavadbhyām śleṣitavadbhiḥ
Dativeśleṣitavate śleṣitavadbhyām śleṣitavadbhyaḥ
Ablativeśleṣitavataḥ śleṣitavadbhyām śleṣitavadbhyaḥ
Genitiveśleṣitavataḥ śleṣitavatoḥ śleṣitavatām
Locativeśleṣitavati śleṣitavatoḥ śleṣitavatsu

Adverb -śleṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria