Declension table of ?śleṣita

Deva

MasculineSingularDualPlural
Nominativeśleṣitaḥ śleṣitau śleṣitāḥ
Vocativeśleṣita śleṣitau śleṣitāḥ
Accusativeśleṣitam śleṣitau śleṣitān
Instrumentalśleṣitena śleṣitābhyām śleṣitaiḥ śleṣitebhiḥ
Dativeśleṣitāya śleṣitābhyām śleṣitebhyaḥ
Ablativeśleṣitāt śleṣitābhyām śleṣitebhyaḥ
Genitiveśleṣitasya śleṣitayoḥ śleṣitānām
Locativeśleṣite śleṣitayoḥ śleṣiteṣu

Compound śleṣita -

Adverb -śleṣitam -śleṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria