सुबन्तावली ?श्लेषयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्लेषयितव्यः श्लेषयितव्यौ श्लेषयितव्याः
सम्बोधनम्श्लेषयितव्य श्लेषयितव्यौ श्लेषयितव्याः
द्वितीयाश्लेषयितव्यम् श्लेषयितव्यौ श्लेषयितव्यान्
तृतीयाश्लेषयितव्येन श्लेषयितव्याभ्याम् श्लेषयितव्यैः श्लेषयितव्येभिः
चतुर्थीश्लेषयितव्याय श्लेषयितव्याभ्याम् श्लेषयितव्येभ्यः
पञ्चमीश्लेषयितव्यात् श्लेषयितव्याभ्याम् श्लेषयितव्येभ्यः
षष्ठीश्लेषयितव्यस्य श्लेषयितव्ययोः श्लेषयितव्यानाम्
सप्तमीश्लेषयितव्ये श्लेषयितव्ययोः श्लेषयितव्येषु

समास श्लेषयितव्य

अव्यय ॰श्लेषयितव्यम् ॰श्लेषयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria