Declension table of ?śleṣayitavya

Deva

MasculineSingularDualPlural
Nominativeśleṣayitavyaḥ śleṣayitavyau śleṣayitavyāḥ
Vocativeśleṣayitavya śleṣayitavyau śleṣayitavyāḥ
Accusativeśleṣayitavyam śleṣayitavyau śleṣayitavyān
Instrumentalśleṣayitavyena śleṣayitavyābhyām śleṣayitavyaiḥ śleṣayitavyebhiḥ
Dativeśleṣayitavyāya śleṣayitavyābhyām śleṣayitavyebhyaḥ
Ablativeśleṣayitavyāt śleṣayitavyābhyām śleṣayitavyebhyaḥ
Genitiveśleṣayitavyasya śleṣayitavyayoḥ śleṣayitavyānām
Locativeśleṣayitavye śleṣayitavyayoḥ śleṣayitavyeṣu

Compound śleṣayitavya -

Adverb -śleṣayitavyam -śleṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria