Declension table of ?śleṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśleṣayiṣyat śleṣayiṣyantī śleṣayiṣyatī śleṣayiṣyanti
Vocativeśleṣayiṣyat śleṣayiṣyantī śleṣayiṣyatī śleṣayiṣyanti
Accusativeśleṣayiṣyat śleṣayiṣyantī śleṣayiṣyatī śleṣayiṣyanti
Instrumentalśleṣayiṣyatā śleṣayiṣyadbhyām śleṣayiṣyadbhiḥ
Dativeśleṣayiṣyate śleṣayiṣyadbhyām śleṣayiṣyadbhyaḥ
Ablativeśleṣayiṣyataḥ śleṣayiṣyadbhyām śleṣayiṣyadbhyaḥ
Genitiveśleṣayiṣyataḥ śleṣayiṣyatoḥ śleṣayiṣyatām
Locativeśleṣayiṣyati śleṣayiṣyatoḥ śleṣayiṣyatsu

Adverb -śleṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria