Declension table of ?śleṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśleṣayiṣyan śleṣayiṣyantau śleṣayiṣyantaḥ
Vocativeśleṣayiṣyan śleṣayiṣyantau śleṣayiṣyantaḥ
Accusativeśleṣayiṣyantam śleṣayiṣyantau śleṣayiṣyataḥ
Instrumentalśleṣayiṣyatā śleṣayiṣyadbhyām śleṣayiṣyadbhiḥ
Dativeśleṣayiṣyate śleṣayiṣyadbhyām śleṣayiṣyadbhyaḥ
Ablativeśleṣayiṣyataḥ śleṣayiṣyadbhyām śleṣayiṣyadbhyaḥ
Genitiveśleṣayiṣyataḥ śleṣayiṣyatoḥ śleṣayiṣyatām
Locativeśleṣayiṣyati śleṣayiṣyatoḥ śleṣayiṣyatsu

Compound śleṣayiṣyat -

Adverb -śleṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria