Declension table of ?śleṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśleṣayiṣyantī śleṣayiṣyantyau śleṣayiṣyantyaḥ
Vocativeśleṣayiṣyanti śleṣayiṣyantyau śleṣayiṣyantyaḥ
Accusativeśleṣayiṣyantīm śleṣayiṣyantyau śleṣayiṣyantīḥ
Instrumentalśleṣayiṣyantyā śleṣayiṣyantībhyām śleṣayiṣyantībhiḥ
Dativeśleṣayiṣyantyai śleṣayiṣyantībhyām śleṣayiṣyantībhyaḥ
Ablativeśleṣayiṣyantyāḥ śleṣayiṣyantībhyām śleṣayiṣyantībhyaḥ
Genitiveśleṣayiṣyantyāḥ śleṣayiṣyantyoḥ śleṣayiṣyantīnām
Locativeśleṣayiṣyantyām śleṣayiṣyantyoḥ śleṣayiṣyantīṣu

Compound śleṣayiṣyanti - śleṣayiṣyantī -

Adverb -śleṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria