सुबन्तावली ?श्लेषयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लेषयिष्यमाणा श्लेषयिष्यमाणे श्लेषयिष्यमाणाः
सम्बोधनम्श्लेषयिष्यमाणे श्लेषयिष्यमाणे श्लेषयिष्यमाणाः
द्वितीयाश्लेषयिष्यमाणाम् श्लेषयिष्यमाणे श्लेषयिष्यमाणाः
तृतीयाश्लेषयिष्यमाणया श्लेषयिष्यमाणाभ्याम् श्लेषयिष्यमाणाभिः
चतुर्थीश्लेषयिष्यमाणायै श्लेषयिष्यमाणाभ्याम् श्लेषयिष्यमाणाभ्यः
पञ्चमीश्लेषयिष्यमाणायाः श्लेषयिष्यमाणाभ्याम् श्लेषयिष्यमाणाभ्यः
षष्ठीश्लेषयिष्यमाणायाः श्लेषयिष्यमाणयोः श्लेषयिष्यमाणानाम्
सप्तमीश्लेषयिष्यमाणायाम् श्लेषयिष्यमाणयोः श्लेषयिष्यमाणासु

अव्यय ॰श्लेषयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria