Declension table of ?śleṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśleṣayiṣyamāṇā śleṣayiṣyamāṇe śleṣayiṣyamāṇāḥ
Vocativeśleṣayiṣyamāṇe śleṣayiṣyamāṇe śleṣayiṣyamāṇāḥ
Accusativeśleṣayiṣyamāṇām śleṣayiṣyamāṇe śleṣayiṣyamāṇāḥ
Instrumentalśleṣayiṣyamāṇayā śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇābhiḥ
Dativeśleṣayiṣyamāṇāyai śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇābhyaḥ
Ablativeśleṣayiṣyamāṇāyāḥ śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇābhyaḥ
Genitiveśleṣayiṣyamāṇāyāḥ śleṣayiṣyamāṇayoḥ śleṣayiṣyamāṇānām
Locativeśleṣayiṣyamāṇāyām śleṣayiṣyamāṇayoḥ śleṣayiṣyamāṇāsu

Adverb -śleṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria