Declension table of ?śleṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśleṣayiṣyamāṇam śleṣayiṣyamāṇe śleṣayiṣyamāṇāni
Vocativeśleṣayiṣyamāṇa śleṣayiṣyamāṇe śleṣayiṣyamāṇāni
Accusativeśleṣayiṣyamāṇam śleṣayiṣyamāṇe śleṣayiṣyamāṇāni
Instrumentalśleṣayiṣyamāṇena śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇaiḥ
Dativeśleṣayiṣyamāṇāya śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇebhyaḥ
Ablativeśleṣayiṣyamāṇāt śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇebhyaḥ
Genitiveśleṣayiṣyamāṇasya śleṣayiṣyamāṇayoḥ śleṣayiṣyamāṇānām
Locativeśleṣayiṣyamāṇe śleṣayiṣyamāṇayoḥ śleṣayiṣyamāṇeṣu

Compound śleṣayiṣyamāṇa -

Adverb -śleṣayiṣyamāṇam -śleṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria