Declension table of ?śleṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśleṣayamāṇā śleṣayamāṇe śleṣayamāṇāḥ
Vocativeśleṣayamāṇe śleṣayamāṇe śleṣayamāṇāḥ
Accusativeśleṣayamāṇām śleṣayamāṇe śleṣayamāṇāḥ
Instrumentalśleṣayamāṇayā śleṣayamāṇābhyām śleṣayamāṇābhiḥ
Dativeśleṣayamāṇāyai śleṣayamāṇābhyām śleṣayamāṇābhyaḥ
Ablativeśleṣayamāṇāyāḥ śleṣayamāṇābhyām śleṣayamāṇābhyaḥ
Genitiveśleṣayamāṇāyāḥ śleṣayamāṇayoḥ śleṣayamāṇānām
Locativeśleṣayamāṇāyām śleṣayamāṇayoḥ śleṣayamāṇāsu

Adverb -śleṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria