Declension table of ?śleṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśleṣayamāṇam śleṣayamāṇe śleṣayamāṇāni
Vocativeśleṣayamāṇa śleṣayamāṇe śleṣayamāṇāni
Accusativeśleṣayamāṇam śleṣayamāṇe śleṣayamāṇāni
Instrumentalśleṣayamāṇena śleṣayamāṇābhyām śleṣayamāṇaiḥ
Dativeśleṣayamāṇāya śleṣayamāṇābhyām śleṣayamāṇebhyaḥ
Ablativeśleṣayamāṇāt śleṣayamāṇābhyām śleṣayamāṇebhyaḥ
Genitiveśleṣayamāṇasya śleṣayamāṇayoḥ śleṣayamāṇānām
Locativeśleṣayamāṇe śleṣayamāṇayoḥ śleṣayamāṇeṣu

Compound śleṣayamāṇa -

Adverb -śleṣayamāṇam -śleṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria