Declension table of ?śleṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśleṣayamāṇaḥ śleṣayamāṇau śleṣayamāṇāḥ
Vocativeśleṣayamāṇa śleṣayamāṇau śleṣayamāṇāḥ
Accusativeśleṣayamāṇam śleṣayamāṇau śleṣayamāṇān
Instrumentalśleṣayamāṇena śleṣayamāṇābhyām śleṣayamāṇaiḥ śleṣayamāṇebhiḥ
Dativeśleṣayamāṇāya śleṣayamāṇābhyām śleṣayamāṇebhyaḥ
Ablativeśleṣayamāṇāt śleṣayamāṇābhyām śleṣayamāṇebhyaḥ
Genitiveśleṣayamāṇasya śleṣayamāṇayoḥ śleṣayamāṇānām
Locativeśleṣayamāṇe śleṣayamāṇayoḥ śleṣayamāṇeṣu

Compound śleṣayamāṇa -

Adverb -śleṣayamāṇam -śleṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria