Declension table of śleṣakāvya

Deva

NeuterSingularDualPlural
Nominativeśleṣakāvyam śleṣakāvye śleṣakāvyāṇi
Vocativeśleṣakāvya śleṣakāvye śleṣakāvyāṇi
Accusativeśleṣakāvyam śleṣakāvye śleṣakāvyāṇi
Instrumentalśleṣakāvyeṇa śleṣakāvyābhyām śleṣakāvyaiḥ
Dativeśleṣakāvyāya śleṣakāvyābhyām śleṣakāvyebhyaḥ
Ablativeśleṣakāvyāt śleṣakāvyābhyām śleṣakāvyebhyaḥ
Genitiveśleṣakāvyasya śleṣakāvyayoḥ śleṣakāvyāṇām
Locativeśleṣakāvye śleṣakāvyayoḥ śleṣakāvyeṣu

Compound śleṣakāvya -

Adverb -śleṣakāvyam -śleṣakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria