सुबन्तावली ?श्लेषार्थपदसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाश्लेषार्थपदसङ्ग्रहः श्लेषार्थपदसङ्ग्रहौ श्लेषार्थपदसङ्ग्रहाः
सम्बोधनम्श्लेषार्थपदसङ्ग्रह श्लेषार्थपदसङ्ग्रहौ श्लेषार्थपदसङ्ग्रहाः
द्वितीयाश्लेषार्थपदसङ्ग्रहम् श्लेषार्थपदसङ्ग्रहौ श्लेषार्थपदसङ्ग्रहान्
तृतीयाश्लेषार्थपदसङ्ग्रहेण श्लेषार्थपदसङ्ग्रहाभ्याम् श्लेषार्थपदसङ्ग्रहैः श्लेषार्थपदसङ्ग्रहेभिः
चतुर्थीश्लेषार्थपदसङ्ग्रहाय श्लेषार्थपदसङ्ग्रहाभ्याम् श्लेषार्थपदसङ्ग्रहेभ्यः
पञ्चमीश्लेषार्थपदसङ्ग्रहात् श्लेषार्थपदसङ्ग्रहाभ्याम् श्लेषार्थपदसङ्ग्रहेभ्यः
षष्ठीश्लेषार्थपदसङ्ग्रहस्य श्लेषार्थपदसङ्ग्रहयोः श्लेषार्थपदसङ्ग्रहाणाम्
सप्तमीश्लेषार्थपदसङ्ग्रहे श्लेषार्थपदसङ्ग्रहयोः श्लेषार्थपदसङ्ग्रहेषु

समास श्लेषार्थपदसङ्ग्रह

अव्यय ॰श्लेषार्थपदसङ्ग्रहम् ॰श्लेषार्थपदसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria