Declension table of śleṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśleṣaṇam śleṣaṇe śleṣaṇāni
Vocativeśleṣaṇa śleṣaṇe śleṣaṇāni
Accusativeśleṣaṇam śleṣaṇe śleṣaṇāni
Instrumentalśleṣaṇena śleṣaṇābhyām śleṣaṇaiḥ
Dativeśleṣaṇāya śleṣaṇābhyām śleṣaṇebhyaḥ
Ablativeśleṣaṇāt śleṣaṇābhyām śleṣaṇebhyaḥ
Genitiveśleṣaṇasya śleṣaṇayoḥ śleṣaṇānām
Locativeśleṣaṇe śleṣaṇayoḥ śleṣaṇeṣu

Compound śleṣaṇa -

Adverb -śleṣaṇam -śleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria