Declension table of ?ślathyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ślathyamānam | ślathyamāne | ślathyamānāni |
Vocative | ślathyamāna | ślathyamāne | ślathyamānāni |
Accusative | ślathyamānam | ślathyamāne | ślathyamānāni |
Instrumental | ślathyamānena | ślathyamānābhyām | ślathyamānaiḥ |
Dative | ślathyamānāya | ślathyamānābhyām | ślathyamānebhyaḥ |
Ablative | ślathyamānāt | ślathyamānābhyām | ślathyamānebhyaḥ |
Genitive | ślathyamānasya | ślathyamānayoḥ | ślathyamānānām |
Locative | ślathyamāne | ślathyamānayoḥ | ślathyamāneṣu |