Declension table of ?ślathya

Deva

NeuterSingularDualPlural
Nominativeślathyam ślathye ślathyāni
Vocativeślathya ślathye ślathyāni
Accusativeślathyam ślathye ślathyāni
Instrumentalślathyena ślathyābhyām ślathyaiḥ
Dativeślathyāya ślathyābhyām ślathyebhyaḥ
Ablativeślathyāt ślathyābhyām ślathyebhyaḥ
Genitiveślathyasya ślathyayoḥ ślathyānām
Locativeślathye ślathyayoḥ ślathyeṣu

Compound ślathya -

Adverb -ślathyam -ślathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria