Declension table of ?ślathitavyā

Deva

FeminineSingularDualPlural
Nominativeślathitavyā ślathitavye ślathitavyāḥ
Vocativeślathitavye ślathitavye ślathitavyāḥ
Accusativeślathitavyām ślathitavye ślathitavyāḥ
Instrumentalślathitavyayā ślathitavyābhyām ślathitavyābhiḥ
Dativeślathitavyāyai ślathitavyābhyām ślathitavyābhyaḥ
Ablativeślathitavyāyāḥ ślathitavyābhyām ślathitavyābhyaḥ
Genitiveślathitavyāyāḥ ślathitavyayoḥ ślathitavyānām
Locativeślathitavyāyām ślathitavyayoḥ ślathitavyāsu

Adverb -ślathitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria