Declension table of ?ślathitavya

Deva

NeuterSingularDualPlural
Nominativeślathitavyam ślathitavye ślathitavyāni
Vocativeślathitavya ślathitavye ślathitavyāni
Accusativeślathitavyam ślathitavye ślathitavyāni
Instrumentalślathitavyena ślathitavyābhyām ślathitavyaiḥ
Dativeślathitavyāya ślathitavyābhyām ślathitavyebhyaḥ
Ablativeślathitavyāt ślathitavyābhyām ślathitavyebhyaḥ
Genitiveślathitavyasya ślathitavyayoḥ ślathitavyānām
Locativeślathitavye ślathitavyayoḥ ślathitavyeṣu

Compound ślathitavya -

Adverb -ślathitavyam -ślathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria