Declension table of ?ślathitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ślathitavyaḥ | ślathitavyau | ślathitavyāḥ |
Vocative | ślathitavya | ślathitavyau | ślathitavyāḥ |
Accusative | ślathitavyam | ślathitavyau | ślathitavyān |
Instrumental | ślathitavyena | ślathitavyābhyām | ślathitavyaiḥ ślathitavyebhiḥ |
Dative | ślathitavyāya | ślathitavyābhyām | ślathitavyebhyaḥ |
Ablative | ślathitavyāt | ślathitavyābhyām | ślathitavyebhyaḥ |
Genitive | ślathitavyasya | ślathitavyayoḥ | ślathitavyānām |
Locative | ślathitavye | ślathitavyayoḥ | ślathitavyeṣu |