Declension table of ?ślathitavya

Deva

MasculineSingularDualPlural
Nominativeślathitavyaḥ ślathitavyau ślathitavyāḥ
Vocativeślathitavya ślathitavyau ślathitavyāḥ
Accusativeślathitavyam ślathitavyau ślathitavyān
Instrumentalślathitavyena ślathitavyābhyām ślathitavyaiḥ ślathitavyebhiḥ
Dativeślathitavyāya ślathitavyābhyām ślathitavyebhyaḥ
Ablativeślathitavyāt ślathitavyābhyām ślathitavyebhyaḥ
Genitiveślathitavyasya ślathitavyayoḥ ślathitavyānām
Locativeślathitavye ślathitavyayoḥ ślathitavyeṣu

Compound ślathitavya -

Adverb -ślathitavyam -ślathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria