Declension table of ?ślathitavat

Deva

NeuterSingularDualPlural
Nominativeślathitavat ślathitavantī ślathitavatī ślathitavanti
Vocativeślathitavat ślathitavantī ślathitavatī ślathitavanti
Accusativeślathitavat ślathitavantī ślathitavatī ślathitavanti
Instrumentalślathitavatā ślathitavadbhyām ślathitavadbhiḥ
Dativeślathitavate ślathitavadbhyām ślathitavadbhyaḥ
Ablativeślathitavataḥ ślathitavadbhyām ślathitavadbhyaḥ
Genitiveślathitavataḥ ślathitavatoḥ ślathitavatām
Locativeślathitavati ślathitavatoḥ ślathitavatsu

Adverb -ślathitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria