Declension table of ?ślathitavat

Deva

MasculineSingularDualPlural
Nominativeślathitavān ślathitavantau ślathitavantaḥ
Vocativeślathitavan ślathitavantau ślathitavantaḥ
Accusativeślathitavantam ślathitavantau ślathitavataḥ
Instrumentalślathitavatā ślathitavadbhyām ślathitavadbhiḥ
Dativeślathitavate ślathitavadbhyām ślathitavadbhyaḥ
Ablativeślathitavataḥ ślathitavadbhyām ślathitavadbhyaḥ
Genitiveślathitavataḥ ślathitavatoḥ ślathitavatām
Locativeślathitavati ślathitavatoḥ ślathitavatsu

Compound ślathitavat -

Adverb -ślathitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria