Declension table of ?ślathitā

Deva

FeminineSingularDualPlural
Nominativeślathitā ślathite ślathitāḥ
Vocativeślathite ślathite ślathitāḥ
Accusativeślathitām ślathite ślathitāḥ
Instrumentalślathitayā ślathitābhyām ślathitābhiḥ
Dativeślathitāyai ślathitābhyām ślathitābhyaḥ
Ablativeślathitāyāḥ ślathitābhyām ślathitābhyaḥ
Genitiveślathitāyāḥ ślathitayoḥ ślathitānām
Locativeślathitāyām ślathitayoḥ ślathitāsu

Adverb -ślathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria