Declension table of ?ślathita

Deva

NeuterSingularDualPlural
Nominativeślathitam ślathite ślathitāni
Vocativeślathita ślathite ślathitāni
Accusativeślathitam ślathite ślathitāni
Instrumentalślathitena ślathitābhyām ślathitaiḥ
Dativeślathitāya ślathitābhyām ślathitebhyaḥ
Ablativeślathitāt ślathitābhyām ślathitebhyaḥ
Genitiveślathitasya ślathitayoḥ ślathitānām
Locativeślathite ślathitayoḥ ślathiteṣu

Compound ślathita -

Adverb -ślathitam -ślathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria