सुबन्तावली ?श्लथशिल

Roma

पुमान्एकद्विबहु
प्रथमाश्लथशिलः श्लथशिलौ श्लथशिलाः
सम्बोधनम्श्लथशिल श्लथशिलौ श्लथशिलाः
द्वितीयाश्लथशिलम् श्लथशिलौ श्लथशिलान्
तृतीयाश्लथशिलेन श्लथशिलाभ्याम् श्लथशिलैः श्लथशिलेभिः
चतुर्थीश्लथशिलाय श्लथशिलाभ्याम् श्लथशिलेभ्यः
पञ्चमीश्लथशिलात् श्लथशिलाभ्याम् श्लथशिलेभ्यः
षष्ठीश्लथशिलस्य श्लथशिलयोः श्लथशिलानाम्
सप्तमीश्लथशिले श्लथशिलयोः श्लथशिलेषु

समास श्लथशिल

अव्यय ॰श्लथशिलम् ॰श्लथशिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria